Buffet Lesson 18 B. Answers to Lesson 18 A.
1. In the morning, I go to school. प्रातःकाले अहं पाठशालां गच्छामि |
2. In the night, I sit on my bed. निशायाम् अहं मम मञ्चे उपविशामि |
3. In Sharada's hand is a fruit. शारदायाः हस्ते फलम् अस्ति |
4. The milk is in the glass. दुग्धं चषके अस्ति |
5. The girl throws her clothes from the cupboard into the suitcase. बालिका कपाटात् पेटिकायां तस्याः वस्त्राणि क्षिपति |
6. That man loves his (two) sons. सः नरः तस्य पुत्रयोः स्निह्यति |
7. The two sons love the father पुत्रौ जनके स्निह्यतः |
8. The tube-lights are in the room. दण्डदीपाः कोष्ठे सन्ति |
9. The vegetables are in the refrigerator. शाकाः शीतपेटिकायां सन्ति |
10. In the evening, the shopkeeper is reading in his shop. सायङ्काले आपणिकः तस्य आपणे पठति |
11. Kavita's meal is on her plate. कवितायाः भोजनम् तस्याः स्थालिकायाम् अस्ति |
12. The blackboard is in school. कृष्णफलकः विद्यालये अस्ति |
13. Clouds are in the sky. मेघाः आकाशे सन्ति |
14. Water is in the lake. जलं सरोवरे अस्ति |
15. The question is in the computer but not in the book. प्रश्नः सङ्गणके अस्ति न तु पुस्तके |
16. I put the rice in the pressure cooker. अहम् अन्नं पाचके स्थापयामि/ अहम् अन्नं बाष्पस्थाल्यां स्थापयामि |
17. The milk is in the milk-vessel. दुग्धं दुग्धपात्रे अस्ति ]
18. In the night, I am sitting in the restaurant on a chair and eating food. निशायाम् उपाहारगृहे अहम् आसन्दे उपविशामि भोजनं खादामि च |
19. In the day, Mickey Mouse and Donald Duck are walking in Disneyland. दिने मिकिमौस् डॉनळ्ड डक् (!) च डिज्निलॅन्डे चलतः | (Yes, i do pronounce the "s" in Disneyland like a "z"... i just can't write it in Sanskrit!)
20. Vijay's shop is in the village. विजयस्य आपणः ग्रामे अस्ति |
21. Anuraag is sitting with Prerna in the cinema. अनुरागः प्रेरणया सह चित्रपटगृहे उपविशति |
22. The teacher is strolling in the garden with his students. अध्यापकः तस्य छात्रैः सह उद्याने भ्रमति |
23. Naresh lives in the forest with his family. नरेशः तस्य कुटुम्बेन सह वने वसति |
More exercises in the banquet Lesson 18 C
***************