Banquet Lesson 16 D. Answers to Lesson 16 C.

Translated.
 1. A garden is outside that house.तस्मात्  गृहात् बहिः उद्यानम् अस्ति |
 2. On both sides of that house are trees and creepers. तत् गृहम् उभयतः वृक्षाः लताः च  सन्ति |
 3. All around that house are flowers. तत् गृहं परितः पुष्पाणि सन्ति |
 4. Those flowers fall from those creepers. तानि पुष्पाणि ताभ्यः लताभ्यः पतन्ति |
 5. These two fruits fall from these two trees. एते फले एताभ्यां वृक्षाभ्यां पततः|
 6. A boy is playing there. बालकः तत्र क्रीडति |
 7. He throws the ball from (his) hand.सः हस्तात् कन्दुकं क्षिपति |
 8. The farmer sees that rain is falling from the clouds.कृषकः पश्यति यत् वर्षा मेघेभ्यः पतति |
 9. He takes the plough and goes outside the house. सः हलं नयति गृहात् बहिः च गच्छति |
10. He goes towards the field. सः क्षेत्रं प्रति गच्छति |

 

 

11. With the plough, he ploughs the field. हलेन सः क्षेत्रं कर्षति |
12. He sows seeds. सः बीजानि वपति |
13. From the seeds, the sprouts arise. बीजेभ्यः अङ्कुराः उद्भवन्ति |
14. He protects those sprouts from  the deer (plural). सः तान् अङ्कुरान्  मृगेभ्यः रक्षति |
15. He brings a stick from the house and with it he protects those sprouts from the deer. सः गृहात् दण्डम् आनयति  तेन च सः तान् अङ्कुरान् मृगेभ्यः रक्षति |
16. Outside the village is a forest. ग्रामात् बहिः वनम् अस्ति |
17. There are trees there. तत्र वृक्षाः सन्ति |
18. A lion also lives there. तत्र सिंहः अपि वसति |
19. The lion is angry with the deer( singular). सिंहः मृगाय कुप्यति |
20. The deer is afraid of the lion. मृगः सिंहात् भयम् अनुभवति |

 

 

21. The deer is also afraid of  the farmer. मृगः कृषकात् अपि भयम् अनुभवति |
22. The farmers are not afraid of the deer (dual) but are afraid of the lion. कृषकाः मृगाभ्यां भयं न अनुभवन्ति परन्तु सिंहात् भयम् अनुभवन्ति |
23. Before a bath, i play with friends outside the house. स्नानात् प्राक् अहं मित्रैः सह  गृहात् बहिः क्रीडामि |
24. After a bath, i do namaskar to God. स्नानात् अनन्तरम् अहं देवं नमामि |
25. When i am reading books, then from those books, knowledge arises. यदा अहं पुस्तकं पठामि तदा तेभ्यः पुस्तकेभ्यः ज्ञानम् उद्भवति |
26. Keshav , from the teacher, studies knowledge(विद्या) for liberation. केशवः मोक्षाय अध्यापकात् विद्यां पठति |
27. This is a king. एषः नृपः |
28. He protects  the kingdom. सः राज्यं रक्षति |
29. He protects the kingdom from others (enemies). सः परेभ्यः (शत्रुभ्यः ) राज्यं रक्षति |
30. He protects the kingdom from others (enemies)with arrows. सः बाणैः परेभ्यः (शत्रुभ्यः ) राज्यं रक्षति |

 

 

31. This king is now conquering others. इदानीम् एषः नृपः परान् जयति |
32. The people (feel happy) experience happiness. जनाः सुखम् अनुभवन्ति |
33. They think that this king is always protecting them from unhappiness. ते चिन्तयन्ति यत् एषः नृपः सदा तान् दुःखात् रक्षति |
34. Suresh is a friend. सुरेशः मित्रम् अस्ति |
35. This friend is looking at the Sun. एतत् मित्रं मित्रं पश्यति |
36. He sees that light is arising from the sun. सः पश्यति यत् प्रकाशः मित्रात् उद्भवति |
37. The heat is also arising from the Sun ...this he experiences. तापः अपि मित्रात् उद्भवति ... एतत् सः अनुभवति |
38. The Sun sees this friend. मित्रः एतत् मित्रं पश्यति |
39. He thinks that I am not protecting Suresh from the light and heat.
    सः चिन्तयति यत् अहं सुरेशं प्रकाशात् तापात् च न रक्षामि |
40. Then he tells the cloud, तदा सः मेघाय कथयति
     " I am giving light and heat to Suresh  अहं सुरेशाय प्रकाशं तापं च यच्छामि |  but you are protecting Suresh from the light and heat. परन्तु त्वं सुरेशं   प्रकाशात् तापात् च रक्षसि  |

 

 

41. You are not giving Suresh light and heat त्वं सुरेशाय प्रकाशं तापं च न यच्छसि | you are giving him rain."...so. त्वं तस्मै वर्षां यच्छसि इति |
42. From where have those boys come? ते बालकाः कुतः आगच्छन्ति?
43. Those boys have come from that village. ते बालकाः तस्मात् ग्रामात् आगच्छन्ति |
44. From the village they are going towards the cinema hall . ग्रामात् ते चित्रपटगृहं प्रति गच्छन्ति |
45. With those boys are the girls too. तैः बालकैः सह बालिकाः अपि सन्ति |
46. On all sides of the boys and girls are teachers. बालकान् बालिकाः च परितः अध्यापकाः सन्ति |
47. The teachers are protecting the boys and girls from bad people always. अध्यापकाः बालकान् बालिकाः च दुर्जनेभ्यः सदा रक्षन्ति |
48.  Without the teachers, the boys and girls are not going outside the village. अध्यापकेभ्यः विना ( also correct are अध्यापकान् विना  and अध्यापकैः विना) बालकाः बालिकाः च ग्रामात् बहिः न गच्छन्ति |
49. Are you going outside the house now? अपि इदानीं त्वं गृहात् बहिः गच्छसि ?
50. Yes, I am going outside the house now. आम् ,अधुना अहं गृहात् बहिः गच्छामि |

 

 

51. I am going to the lake. अहं सरोवरं गच्छामि |
52. Are you also coming? त्वम् अपि आगच्छसि किम्?
53. No, I am going to the shop and am buying books. न अहम् आपणं गच्छामि, पुस्तकानि अपि क्रीणामि |
54. From there, i am going to school. ततः अहं पाठशालां गच्छामि |
55. I am giving those books to Pushpa. अहं पुष्पायै तानि पुस्तकानि यच्छामि |
56. She is a friend. सा मित्रम् |
57. Without Pushpa, i am not going to the lake. पुष्पायाः विना (पुष्पां विना/पुष्पया विना) अहं सरोवरं न गच्छामि |
58. Outside the village is a lake. ग्रामात् बहिः सरोवरः अस्ति |
59. From the lake, Sharada brings water. सरोवरात् शारदा जलम् आनयति |
60. She gives that water to the boy. सा बालकाय तत् जलं यच्छति |
61. That boy tells Sharada , " I am feeling happy now." सः बालकः शारदायै कथयति,"अहं सुखम् अनुभवामि |"

 

                                                  

  Now on to Shashthi Vibhakti in the next Lesson 17. Let's talk about relationships.
                                                                           ************
 

 

Prev Lesson 16 C -- Banquet Lesson- Exercises with the Pañchamī. (Exercises with Panchami) Next Lesson 17 ---- Relatively Possessed by षष्ठी (षष्ठी Possessive case)